Declension table of ?śaṅkaraśukla

Deva

MasculineSingularDualPlural
Nominativeśaṅkaraśuklaḥ śaṅkaraśuklau śaṅkaraśuklāḥ
Vocativeśaṅkaraśukla śaṅkaraśuklau śaṅkaraśuklāḥ
Accusativeśaṅkaraśuklam śaṅkaraśuklau śaṅkaraśuklān
Instrumentalśaṅkaraśuklena śaṅkaraśuklābhyām śaṅkaraśuklaiḥ śaṅkaraśuklebhiḥ
Dativeśaṅkaraśuklāya śaṅkaraśuklābhyām śaṅkaraśuklebhyaḥ
Ablativeśaṅkaraśuklāt śaṅkaraśuklābhyām śaṅkaraśuklebhyaḥ
Genitiveśaṅkaraśuklasya śaṅkaraśuklayoḥ śaṅkaraśuklānām
Locativeśaṅkaraśukle śaṅkaraśuklayoḥ śaṅkaraśukleṣu

Compound śaṅkaraśukla -

Adverb -śaṅkaraśuklam -śaṅkaraśuklāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria