Declension table of ?śaṅkaraśikṣā

Deva

FeminineSingularDualPlural
Nominativeśaṅkaraśikṣā śaṅkaraśikṣe śaṅkaraśikṣāḥ
Vocativeśaṅkaraśikṣe śaṅkaraśikṣe śaṅkaraśikṣāḥ
Accusativeśaṅkaraśikṣām śaṅkaraśikṣe śaṅkaraśikṣāḥ
Instrumentalśaṅkaraśikṣayā śaṅkaraśikṣābhyām śaṅkaraśikṣābhiḥ
Dativeśaṅkaraśikṣāyai śaṅkaraśikṣābhyām śaṅkaraśikṣābhyaḥ
Ablativeśaṅkaraśikṣāyāḥ śaṅkaraśikṣābhyām śaṅkaraśikṣābhyaḥ
Genitiveśaṅkaraśikṣāyāḥ śaṅkaraśikṣayoḥ śaṅkaraśikṣāṇām
Locativeśaṅkaraśikṣāyām śaṅkaraśikṣayoḥ śaṅkaraśikṣāsu

Adverb -śaṅkaraśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria