Declension table of ?śaṅkaravilāsa

Deva

MasculineSingularDualPlural
Nominativeśaṅkaravilāsaḥ śaṅkaravilāsau śaṅkaravilāsāḥ
Vocativeśaṅkaravilāsa śaṅkaravilāsau śaṅkaravilāsāḥ
Accusativeśaṅkaravilāsam śaṅkaravilāsau śaṅkaravilāsān
Instrumentalśaṅkaravilāsena śaṅkaravilāsābhyām śaṅkaravilāsaiḥ śaṅkaravilāsebhiḥ
Dativeśaṅkaravilāsāya śaṅkaravilāsābhyām śaṅkaravilāsebhyaḥ
Ablativeśaṅkaravilāsāt śaṅkaravilāsābhyām śaṅkaravilāsebhyaḥ
Genitiveśaṅkaravilāsasya śaṅkaravilāsayoḥ śaṅkaravilāsānām
Locativeśaṅkaravilāse śaṅkaravilāsayoḥ śaṅkaravilāseṣu

Compound śaṅkaravilāsa -

Adverb -śaṅkaravilāsam -śaṅkaravilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria