Declension table of śaṅkaravijaya

Deva

MasculineSingularDualPlural
Nominativeśaṅkaravijayaḥ śaṅkaravijayau śaṅkaravijayāḥ
Vocativeśaṅkaravijaya śaṅkaravijayau śaṅkaravijayāḥ
Accusativeśaṅkaravijayam śaṅkaravijayau śaṅkaravijayān
Instrumentalśaṅkaravijayena śaṅkaravijayābhyām śaṅkaravijayaiḥ śaṅkaravijayebhiḥ
Dativeśaṅkaravijayāya śaṅkaravijayābhyām śaṅkaravijayebhyaḥ
Ablativeśaṅkaravijayāt śaṅkaravijayābhyām śaṅkaravijayebhyaḥ
Genitiveśaṅkaravijayasya śaṅkaravijayayoḥ śaṅkaravijayānām
Locativeśaṅkaravijaye śaṅkaravijayayoḥ śaṅkaravijayeṣu

Compound śaṅkaravijaya -

Adverb -śaṅkaravijayam -śaṅkaravijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria