Declension table of śaṅkaravarman

Deva

MasculineSingularDualPlural
Nominativeśaṅkaravarmā śaṅkaravarmāṇau śaṅkaravarmāṇaḥ
Vocativeśaṅkaravarman śaṅkaravarmāṇau śaṅkaravarmāṇaḥ
Accusativeśaṅkaravarmāṇam śaṅkaravarmāṇau śaṅkaravarmaṇaḥ
Instrumentalśaṅkaravarmaṇā śaṅkaravarmabhyām śaṅkaravarmabhiḥ
Dativeśaṅkaravarmaṇe śaṅkaravarmabhyām śaṅkaravarmabhyaḥ
Ablativeśaṅkaravarmaṇaḥ śaṅkaravarmabhyām śaṅkaravarmabhyaḥ
Genitiveśaṅkaravarmaṇaḥ śaṅkaravarmaṇoḥ śaṅkaravarmaṇām
Locativeśaṅkaravarmaṇi śaṅkaravarmaṇoḥ śaṅkaravarmasu

Compound śaṅkaravarma -

Adverb -śaṅkaravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria