Declension table of ?śaṅkaratīrtha

Deva

NeuterSingularDualPlural
Nominativeśaṅkaratīrtham śaṅkaratīrthe śaṅkaratīrthāni
Vocativeśaṅkaratīrtha śaṅkaratīrthe śaṅkaratīrthāni
Accusativeśaṅkaratīrtham śaṅkaratīrthe śaṅkaratīrthāni
Instrumentalśaṅkaratīrthena śaṅkaratīrthābhyām śaṅkaratīrthaiḥ
Dativeśaṅkaratīrthāya śaṅkaratīrthābhyām śaṅkaratīrthebhyaḥ
Ablativeśaṅkaratīrthāt śaṅkaratīrthābhyām śaṅkaratīrthebhyaḥ
Genitiveśaṅkaratīrthasya śaṅkaratīrthayoḥ śaṅkaratīrthānām
Locativeśaṅkaratīrthe śaṅkaratīrthayoḥ śaṅkaratīrtheṣu

Compound śaṅkaratīrtha -

Adverb -śaṅkaratīrtham -śaṅkaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria