Declension table of ?śaṅkarastuti

Deva

FeminineSingularDualPlural
Nominativeśaṅkarastutiḥ śaṅkarastutī śaṅkarastutayaḥ
Vocativeśaṅkarastute śaṅkarastutī śaṅkarastutayaḥ
Accusativeśaṅkarastutim śaṅkarastutī śaṅkarastutīḥ
Instrumentalśaṅkarastutyā śaṅkarastutibhyām śaṅkarastutibhiḥ
Dativeśaṅkarastutyai śaṅkarastutaye śaṅkarastutibhyām śaṅkarastutibhyaḥ
Ablativeśaṅkarastutyāḥ śaṅkarastuteḥ śaṅkarastutibhyām śaṅkarastutibhyaḥ
Genitiveśaṅkarastutyāḥ śaṅkarastuteḥ śaṅkarastutyoḥ śaṅkarastutīnām
Locativeśaṅkarastutyām śaṅkarastutau śaṅkarastutyoḥ śaṅkarastutiṣu

Compound śaṅkarastuti -

Adverb -śaṅkarastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria