Declension table of ?śaṅkarastotra

Deva

NeuterSingularDualPlural
Nominativeśaṅkarastotram śaṅkarastotre śaṅkarastotrāṇi
Vocativeśaṅkarastotra śaṅkarastotre śaṅkarastotrāṇi
Accusativeśaṅkarastotram śaṅkarastotre śaṅkarastotrāṇi
Instrumentalśaṅkarastotreṇa śaṅkarastotrābhyām śaṅkarastotraiḥ
Dativeśaṅkarastotrāya śaṅkarastotrābhyām śaṅkarastotrebhyaḥ
Ablativeśaṅkarastotrāt śaṅkarastotrābhyām śaṅkarastotrebhyaḥ
Genitiveśaṅkarastotrasya śaṅkarastotrayoḥ śaṅkarastotrāṇām
Locativeśaṅkarastotre śaṅkarastotrayoḥ śaṅkarastotreṣu

Compound śaṅkarastotra -

Adverb -śaṅkarastotram -śaṅkarastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria