Declension table of ?śaṅkarasambhava

Deva

MasculineSingularDualPlural
Nominativeśaṅkarasambhavaḥ śaṅkarasambhavau śaṅkarasambhavāḥ
Vocativeśaṅkarasambhava śaṅkarasambhavau śaṅkarasambhavāḥ
Accusativeśaṅkarasambhavam śaṅkarasambhavau śaṅkarasambhavān
Instrumentalśaṅkarasambhavena śaṅkarasambhavābhyām śaṅkarasambhavaiḥ
Dativeśaṅkarasambhavāya śaṅkarasambhavābhyām śaṅkarasambhavebhyaḥ
Ablativeśaṅkarasambhavāt śaṅkarasambhavābhyām śaṅkarasambhavebhyaḥ
Genitiveśaṅkarasambhavasya śaṅkarasambhavayoḥ śaṅkarasambhavānām
Locativeśaṅkarasambhave śaṅkarasambhavayoḥ śaṅkarasambhaveṣu

Compound śaṅkarasambhava -

Adverb -śaṅkarasambhavam -śaṅkarasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria