Declension table of ?śaṅkararkṣa

Deva

MasculineSingularDualPlural
Nominativeśaṅkararkṣaḥ śaṅkararkṣau śaṅkararkṣāḥ
Vocativeśaṅkararkṣa śaṅkararkṣau śaṅkararkṣāḥ
Accusativeśaṅkararkṣam śaṅkararkṣau śaṅkararkṣān
Instrumentalśaṅkararkṣeṇa śaṅkararkṣābhyām śaṅkararkṣaiḥ
Dativeśaṅkararkṣāya śaṅkararkṣābhyām śaṅkararkṣebhyaḥ
Ablativeśaṅkararkṣāt śaṅkararkṣābhyām śaṅkararkṣebhyaḥ
Genitiveśaṅkararkṣasya śaṅkararkṣayoḥ śaṅkararkṣāṇām
Locativeśaṅkararkṣe śaṅkararkṣayoḥ śaṅkararkṣeṣu

Compound śaṅkararkṣa -

Adverb -śaṅkararkṣam -śaṅkararkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria