Declension table of ?śaṅkarapriya

Deva

MasculineSingularDualPlural
Nominativeśaṅkarapriyaḥ śaṅkarapriyau śaṅkarapriyāḥ
Vocativeśaṅkarapriya śaṅkarapriyau śaṅkarapriyāḥ
Accusativeśaṅkarapriyam śaṅkarapriyau śaṅkarapriyān
Instrumentalśaṅkarapriyeṇa śaṅkarapriyābhyām śaṅkarapriyaiḥ śaṅkarapriyebhiḥ
Dativeśaṅkarapriyāya śaṅkarapriyābhyām śaṅkarapriyebhyaḥ
Ablativeśaṅkarapriyāt śaṅkarapriyābhyām śaṅkarapriyebhyaḥ
Genitiveśaṅkarapriyasya śaṅkarapriyayoḥ śaṅkarapriyāṇām
Locativeśaṅkarapriye śaṅkarapriyayoḥ śaṅkarapriyeṣu

Compound śaṅkarapriya -

Adverb -śaṅkarapriyam -śaṅkarapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria