Declension table of ?śaṅkaranārāyaṇa

Deva

MasculineSingularDualPlural
Nominativeśaṅkaranārāyaṇaḥ śaṅkaranārāyaṇau śaṅkaranārāyaṇāḥ
Vocativeśaṅkaranārāyaṇa śaṅkaranārāyaṇau śaṅkaranārāyaṇāḥ
Accusativeśaṅkaranārāyaṇam śaṅkaranārāyaṇau śaṅkaranārāyaṇān
Instrumentalśaṅkaranārāyaṇena śaṅkaranārāyaṇābhyām śaṅkaranārāyaṇaiḥ
Dativeśaṅkaranārāyaṇāya śaṅkaranārāyaṇābhyām śaṅkaranārāyaṇebhyaḥ
Ablativeśaṅkaranārāyaṇāt śaṅkaranārāyaṇābhyām śaṅkaranārāyaṇebhyaḥ
Genitiveśaṅkaranārāyaṇasya śaṅkaranārāyaṇayoḥ śaṅkaranārāyaṇānām
Locativeśaṅkaranārāyaṇe śaṅkaranārāyaṇayoḥ śaṅkaranārāyaṇeṣu

Compound śaṅkaranārāyaṇa -

Adverb -śaṅkaranārāyaṇam -śaṅkaranārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria