Declension table of ?śaṅkaramiśra

Deva

MasculineSingularDualPlural
Nominativeśaṅkaramiśraḥ śaṅkaramiśrau śaṅkaramiśrāḥ
Vocativeśaṅkaramiśra śaṅkaramiśrau śaṅkaramiśrāḥ
Accusativeśaṅkaramiśram śaṅkaramiśrau śaṅkaramiśrān
Instrumentalśaṅkaramiśreṇa śaṅkaramiśrābhyām śaṅkaramiśraiḥ
Dativeśaṅkaramiśrāya śaṅkaramiśrābhyām śaṅkaramiśrebhyaḥ
Ablativeśaṅkaramiśrāt śaṅkaramiśrābhyām śaṅkaramiśrebhyaḥ
Genitiveśaṅkaramiśrasya śaṅkaramiśrayoḥ śaṅkaramiśrāṇām
Locativeśaṅkaramiśre śaṅkaramiśrayoḥ śaṅkaramiśreṣu

Compound śaṅkaramiśra -

Adverb -śaṅkaramiśram -śaṅkaramiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria