Declension table of ?śaṅkarakroḍa

Deva

MasculineSingularDualPlural
Nominativeśaṅkarakroḍaḥ śaṅkarakroḍau śaṅkarakroḍāḥ
Vocativeśaṅkarakroḍa śaṅkarakroḍau śaṅkarakroḍāḥ
Accusativeśaṅkarakroḍam śaṅkarakroḍau śaṅkarakroḍān
Instrumentalśaṅkarakroḍena śaṅkarakroḍābhyām śaṅkarakroḍaiḥ śaṅkarakroḍebhiḥ
Dativeśaṅkarakroḍāya śaṅkarakroḍābhyām śaṅkarakroḍebhyaḥ
Ablativeśaṅkarakroḍāt śaṅkarakroḍābhyām śaṅkarakroḍebhyaḥ
Genitiveśaṅkarakroḍasya śaṅkarakroḍayoḥ śaṅkarakroḍānām
Locativeśaṅkarakroḍe śaṅkarakroḍayoḥ śaṅkarakroḍeṣu

Compound śaṅkarakroḍa -

Adverb -śaṅkarakroḍam -śaṅkarakroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria