Declension table of ?śaṅkarakiṅkarībhava

Deva

MasculineSingularDualPlural
Nominativeśaṅkarakiṅkarībhavaḥ śaṅkarakiṅkarībhavau śaṅkarakiṅkarībhavāḥ
Vocativeśaṅkarakiṅkarībhava śaṅkarakiṅkarībhavau śaṅkarakiṅkarībhavāḥ
Accusativeśaṅkarakiṅkarībhavam śaṅkarakiṅkarībhavau śaṅkarakiṅkarībhavān
Instrumentalśaṅkarakiṅkarībhaveṇa śaṅkarakiṅkarībhavābhyām śaṅkarakiṅkarībhavaiḥ śaṅkarakiṅkarībhavebhiḥ
Dativeśaṅkarakiṅkarībhavāya śaṅkarakiṅkarībhavābhyām śaṅkarakiṅkarībhavebhyaḥ
Ablativeśaṅkarakiṅkarībhavāt śaṅkarakiṅkarībhavābhyām śaṅkarakiṅkarībhavebhyaḥ
Genitiveśaṅkarakiṅkarībhavasya śaṅkarakiṅkarībhavayoḥ śaṅkarakiṅkarībhavāṇām
Locativeśaṅkarakiṅkarībhave śaṅkarakiṅkarībhavayoḥ śaṅkarakiṅkarībhaveṣu

Compound śaṅkarakiṅkarībhava -

Adverb -śaṅkarakiṅkarībhavam -śaṅkarakiṅkarībhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria