Declension table of ?śaṅkarajīka

Deva

MasculineSingularDualPlural
Nominativeśaṅkarajīkaḥ śaṅkarajīkau śaṅkarajīkāḥ
Vocativeśaṅkarajīka śaṅkarajīkau śaṅkarajīkāḥ
Accusativeśaṅkarajīkam śaṅkarajīkau śaṅkarajīkān
Instrumentalśaṅkarajīkena śaṅkarajīkābhyām śaṅkarajīkaiḥ
Dativeśaṅkarajīkāya śaṅkarajīkābhyām śaṅkarajīkebhyaḥ
Ablativeśaṅkarajīkāt śaṅkarajīkābhyām śaṅkarajīkebhyaḥ
Genitiveśaṅkarajīkasya śaṅkarajīkayoḥ śaṅkarajīkānām
Locativeśaṅkarajīke śaṅkarajīkayoḥ śaṅkarajīkeṣu

Compound śaṅkarajīka -

Adverb -śaṅkarajīkam -śaṅkarajīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria