Declension table of ?śaṅkarajī

Deva

MasculineSingularDualPlural
Nominativeśaṅkarajīḥ śaṅkarajyā śaṅkarajyaḥ
Vocativeśaṅkarajīḥ śaṅkaraji śaṅkarajyā śaṅkarajyaḥ
Accusativeśaṅkarajyam śaṅkarajyā śaṅkarajyaḥ
Instrumentalśaṅkarajyā śaṅkarajībhyām śaṅkarajībhiḥ
Dativeśaṅkarajye śaṅkarajībhyām śaṅkarajībhyaḥ
Ablativeśaṅkarajyaḥ śaṅkarajībhyām śaṅkarajībhyaḥ
Genitiveśaṅkarajyaḥ śaṅkarajyoḥ śaṅkarajīnām
Locativeśaṅkarajyi śaṅkarajyām śaṅkarajyoḥ śaṅkarajīṣu

Compound śaṅkaraji - śaṅkarajī -

Adverb -śaṅkaraji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria