Declension table of ?śaṅkaragītā

Deva

FeminineSingularDualPlural
Nominativeśaṅkaragītā śaṅkaragīte śaṅkaragītāḥ
Vocativeśaṅkaragīte śaṅkaragīte śaṅkaragītāḥ
Accusativeśaṅkaragītām śaṅkaragīte śaṅkaragītāḥ
Instrumentalśaṅkaragītayā śaṅkaragītābhyām śaṅkaragītābhiḥ
Dativeśaṅkaragītāyai śaṅkaragītābhyām śaṅkaragītābhyaḥ
Ablativeśaṅkaragītāyāḥ śaṅkaragītābhyām śaṅkaragītābhyaḥ
Genitiveśaṅkaragītāyāḥ śaṅkaragītayoḥ śaṅkaragītānām
Locativeśaṅkaragītāyām śaṅkaragītayoḥ śaṅkaragītāsu

Adverb -śaṅkaragītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria