Declension table of ?śaṅkaragaurīśa

Deva

MasculineSingularDualPlural
Nominativeśaṅkaragaurīśaḥ śaṅkaragaurīśau śaṅkaragaurīśāḥ
Vocativeśaṅkaragaurīśa śaṅkaragaurīśau śaṅkaragaurīśāḥ
Accusativeśaṅkaragaurīśam śaṅkaragaurīśau śaṅkaragaurīśān
Instrumentalśaṅkaragaurīśena śaṅkaragaurīśābhyām śaṅkaragaurīśaiḥ śaṅkaragaurīśebhiḥ
Dativeśaṅkaragaurīśāya śaṅkaragaurīśābhyām śaṅkaragaurīśebhyaḥ
Ablativeśaṅkaragaurīśāt śaṅkaragaurīśābhyām śaṅkaragaurīśebhyaḥ
Genitiveśaṅkaragaurīśasya śaṅkaragaurīśayoḥ śaṅkaragaurīśānām
Locativeśaṅkaragaurīśe śaṅkaragaurīśayoḥ śaṅkaragaurīśeṣu

Compound śaṅkaragaurīśa -

Adverb -śaṅkaragaurīśam -śaṅkaragaurīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria