Declension table of ?śaṅkaragaṇa

Deva

MasculineSingularDualPlural
Nominativeśaṅkaragaṇaḥ śaṅkaragaṇau śaṅkaragaṇāḥ
Vocativeśaṅkaragaṇa śaṅkaragaṇau śaṅkaragaṇāḥ
Accusativeśaṅkaragaṇam śaṅkaragaṇau śaṅkaragaṇān
Instrumentalśaṅkaragaṇena śaṅkaragaṇābhyām śaṅkaragaṇaiḥ śaṅkaragaṇebhiḥ
Dativeśaṅkaragaṇāya śaṅkaragaṇābhyām śaṅkaragaṇebhyaḥ
Ablativeśaṅkaragaṇāt śaṅkaragaṇābhyām śaṅkaragaṇebhyaḥ
Genitiveśaṅkaragaṇasya śaṅkaragaṇayoḥ śaṅkaragaṇānām
Locativeśaṅkaragaṇe śaṅkaragaṇayoḥ śaṅkaragaṇeṣu

Compound śaṅkaragaṇa -

Adverb -śaṅkaragaṇam -śaṅkaragaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria