Declension table of ?śaṅkaradīkṣita

Deva

MasculineSingularDualPlural
Nominativeśaṅkaradīkṣitaḥ śaṅkaradīkṣitau śaṅkaradīkṣitāḥ
Vocativeśaṅkaradīkṣita śaṅkaradīkṣitau śaṅkaradīkṣitāḥ
Accusativeśaṅkaradīkṣitam śaṅkaradīkṣitau śaṅkaradīkṣitān
Instrumentalśaṅkaradīkṣitena śaṅkaradīkṣitābhyām śaṅkaradīkṣitaiḥ śaṅkaradīkṣitebhiḥ
Dativeśaṅkaradīkṣitāya śaṅkaradīkṣitābhyām śaṅkaradīkṣitebhyaḥ
Ablativeśaṅkaradīkṣitāt śaṅkaradīkṣitābhyām śaṅkaradīkṣitebhyaḥ
Genitiveśaṅkaradīkṣitasya śaṅkaradīkṣitayoḥ śaṅkaradīkṣitānām
Locativeśaṅkaradīkṣite śaṅkaradīkṣitayoḥ śaṅkaradīkṣiteṣu

Compound śaṅkaradīkṣita -

Adverb -śaṅkaradīkṣitam -śaṅkaradīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria