Declension table of ?śaṅkaradigvijayaḍiṇḍima

Deva

MasculineSingularDualPlural
Nominativeśaṅkaradigvijayaḍiṇḍimaḥ śaṅkaradigvijayaḍiṇḍimau śaṅkaradigvijayaḍiṇḍimāḥ
Vocativeśaṅkaradigvijayaḍiṇḍima śaṅkaradigvijayaḍiṇḍimau śaṅkaradigvijayaḍiṇḍimāḥ
Accusativeśaṅkaradigvijayaḍiṇḍimam śaṅkaradigvijayaḍiṇḍimau śaṅkaradigvijayaḍiṇḍimān
Instrumentalśaṅkaradigvijayaḍiṇḍimena śaṅkaradigvijayaḍiṇḍimābhyām śaṅkaradigvijayaḍiṇḍimaiḥ śaṅkaradigvijayaḍiṇḍimebhiḥ
Dativeśaṅkaradigvijayaḍiṇḍimāya śaṅkaradigvijayaḍiṇḍimābhyām śaṅkaradigvijayaḍiṇḍimebhyaḥ
Ablativeśaṅkaradigvijayaḍiṇḍimāt śaṅkaradigvijayaḍiṇḍimābhyām śaṅkaradigvijayaḍiṇḍimebhyaḥ
Genitiveśaṅkaradigvijayaḍiṇḍimasya śaṅkaradigvijayaḍiṇḍimayoḥ śaṅkaradigvijayaḍiṇḍimānām
Locativeśaṅkaradigvijayaḍiṇḍime śaṅkaradigvijayaḍiṇḍimayoḥ śaṅkaradigvijayaḍiṇḍimeṣu

Compound śaṅkaradigvijayaḍiṇḍima -

Adverb -śaṅkaradigvijayaḍiṇḍimam -śaṅkaradigvijayaḍiṇḍimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria