Declension table of ?śaṅkaradeva

Deva

MasculineSingularDualPlural
Nominativeśaṅkaradevaḥ śaṅkaradevau śaṅkaradevāḥ
Vocativeśaṅkaradeva śaṅkaradevau śaṅkaradevāḥ
Accusativeśaṅkaradevam śaṅkaradevau śaṅkaradevān
Instrumentalśaṅkaradevena śaṅkaradevābhyām śaṅkaradevaiḥ śaṅkaradevebhiḥ
Dativeśaṅkaradevāya śaṅkaradevābhyām śaṅkaradevebhyaḥ
Ablativeśaṅkaradevāt śaṅkaradevābhyām śaṅkaradevebhyaḥ
Genitiveśaṅkaradevasya śaṅkaradevayoḥ śaṅkaradevānām
Locativeśaṅkaradeve śaṅkaradevayoḥ śaṅkaradeveṣu

Compound śaṅkaradeva -

Adverb -śaṅkaradevam -śaṅkaradevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria