Declension table of ?śaṅkaracetovilāsa

Deva

MasculineSingularDualPlural
Nominativeśaṅkaracetovilāsaḥ śaṅkaracetovilāsau śaṅkaracetovilāsāḥ
Vocativeśaṅkaracetovilāsa śaṅkaracetovilāsau śaṅkaracetovilāsāḥ
Accusativeśaṅkaracetovilāsam śaṅkaracetovilāsau śaṅkaracetovilāsān
Instrumentalśaṅkaracetovilāsena śaṅkaracetovilāsābhyām śaṅkaracetovilāsaiḥ śaṅkaracetovilāsebhiḥ
Dativeśaṅkaracetovilāsāya śaṅkaracetovilāsābhyām śaṅkaracetovilāsebhyaḥ
Ablativeśaṅkaracetovilāsāt śaṅkaracetovilāsābhyām śaṅkaracetovilāsebhyaḥ
Genitiveśaṅkaracetovilāsasya śaṅkaracetovilāsayoḥ śaṅkaracetovilāsānām
Locativeśaṅkaracetovilāse śaṅkaracetovilāsayoḥ śaṅkaracetovilāseṣu

Compound śaṅkaracetovilāsa -

Adverb -śaṅkaracetovilāsam -śaṅkaracetovilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria