Declension table of ?śaṅkaracetovilāsa

Deva

MasculineSingularDualPlural
Nominativeśaṅkaracetovilāsaḥ śaṅkaracetovilāsau śaṅkaracetovilāsāḥ
Vocativeśaṅkaracetovilāsa śaṅkaracetovilāsau śaṅkaracetovilāsāḥ
Accusativeśaṅkaracetovilāsam śaṅkaracetovilāsau śaṅkaracetovilāsān
Instrumentalśaṅkaracetovilāsena śaṅkaracetovilāsābhyām śaṅkaracetovilāsaiḥ
Dativeśaṅkaracetovilāsāya śaṅkaracetovilāsābhyām śaṅkaracetovilāsebhyaḥ
Ablativeśaṅkaracetovilāsāt śaṅkaracetovilāsābhyām śaṅkaracetovilāsebhyaḥ
Genitiveśaṅkaracetovilāsasya śaṅkaracetovilāsayoḥ śaṅkaracetovilāsānām
Locativeśaṅkaracetovilāse śaṅkaracetovilāsayoḥ śaṅkaracetovilāseṣu

Compound śaṅkaracetovilāsa -

Adverb -śaṅkaracetovilāsam -śaṅkaracetovilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria