Declension table of ?śaṅkarabindu

Deva

MasculineSingularDualPlural
Nominativeśaṅkarabinduḥ śaṅkarabindū śaṅkarabindavaḥ
Vocativeśaṅkarabindo śaṅkarabindū śaṅkarabindavaḥ
Accusativeśaṅkarabindum śaṅkarabindū śaṅkarabindūn
Instrumentalśaṅkarabindunā śaṅkarabindubhyām śaṅkarabindubhiḥ
Dativeśaṅkarabindave śaṅkarabindubhyām śaṅkarabindubhyaḥ
Ablativeśaṅkarabindoḥ śaṅkarabindubhyām śaṅkarabindubhyaḥ
Genitiveśaṅkarabindoḥ śaṅkarabindvoḥ śaṅkarabindūnām
Locativeśaṅkarabindau śaṅkarabindvoḥ śaṅkarabinduṣu

Compound śaṅkarabindu -

Adverb -śaṅkarabindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria