Declension table of ?śaṅkarabhāratītīrthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṅkarabhāratītīrthaḥ | śaṅkarabhāratītīrthau | śaṅkarabhāratītīrthāḥ |
Vocative | śaṅkarabhāratītīrtha | śaṅkarabhāratītīrthau | śaṅkarabhāratītīrthāḥ |
Accusative | śaṅkarabhāratītīrtham | śaṅkarabhāratītīrthau | śaṅkarabhāratītīrthān |
Instrumental | śaṅkarabhāratītīrthena | śaṅkarabhāratītīrthābhyām | śaṅkarabhāratītīrthaiḥ |
Dative | śaṅkarabhāratītīrthāya | śaṅkarabhāratītīrthābhyām | śaṅkarabhāratītīrthebhyaḥ |
Ablative | śaṅkarabhāratītīrthāt | śaṅkarabhāratītīrthābhyām | śaṅkarabhāratītīrthebhyaḥ |
Genitive | śaṅkarabhāratītīrthasya | śaṅkarabhāratītīrthayoḥ | śaṅkarabhāratītīrthānām |
Locative | śaṅkarabhāratītīrthe | śaṅkarabhāratītīrthayoḥ | śaṅkarabhāratītīrtheṣu |