Declension table of ?śaṅkarabhaṭṭī

Deva

FeminineSingularDualPlural
Nominativeśaṅkarabhaṭṭī śaṅkarabhaṭṭyau śaṅkarabhaṭṭyaḥ
Vocativeśaṅkarabhaṭṭi śaṅkarabhaṭṭyau śaṅkarabhaṭṭyaḥ
Accusativeśaṅkarabhaṭṭīm śaṅkarabhaṭṭyau śaṅkarabhaṭṭīḥ
Instrumentalśaṅkarabhaṭṭyā śaṅkarabhaṭṭībhyām śaṅkarabhaṭṭībhiḥ
Dativeśaṅkarabhaṭṭyai śaṅkarabhaṭṭībhyām śaṅkarabhaṭṭībhyaḥ
Ablativeśaṅkarabhaṭṭyāḥ śaṅkarabhaṭṭībhyām śaṅkarabhaṭṭībhyaḥ
Genitiveśaṅkarabhaṭṭyāḥ śaṅkarabhaṭṭyoḥ śaṅkarabhaṭṭīnām
Locativeśaṅkarabhaṭṭyām śaṅkarabhaṭṭyoḥ śaṅkarabhaṭṭīṣu

Compound śaṅkarabhaṭṭi - śaṅkarabhaṭṭī -

Adverb -śaṅkarabhaṭṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria