Declension table of ?śaṅkarānandatīrthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṅkarānandatīrthaḥ | śaṅkarānandatīrthau | śaṅkarānandatīrthāḥ |
Vocative | śaṅkarānandatīrtha | śaṅkarānandatīrthau | śaṅkarānandatīrthāḥ |
Accusative | śaṅkarānandatīrtham | śaṅkarānandatīrthau | śaṅkarānandatīrthān |
Instrumental | śaṅkarānandatīrthena | śaṅkarānandatīrthābhyām | śaṅkarānandatīrthaiḥ |
Dative | śaṅkarānandatīrthāya | śaṅkarānandatīrthābhyām | śaṅkarānandatīrthebhyaḥ |
Ablative | śaṅkarānandatīrthāt | śaṅkarānandatīrthābhyām | śaṅkarānandatīrthebhyaḥ |
Genitive | śaṅkarānandatīrthasya | śaṅkarānandatīrthayoḥ | śaṅkarānandatīrthānām |
Locative | śaṅkarānandatīrthe | śaṅkarānandatīrthayoḥ | śaṅkarānandatīrtheṣu |