Declension table of ?śaṅkarālaya

Deva

MasculineSingularDualPlural
Nominativeśaṅkarālayaḥ śaṅkarālayau śaṅkarālayāḥ
Vocativeśaṅkarālaya śaṅkarālayau śaṅkarālayāḥ
Accusativeśaṅkarālayam śaṅkarālayau śaṅkarālayān
Instrumentalśaṅkarālayena śaṅkarālayābhyām śaṅkarālayaiḥ śaṅkarālayebhiḥ
Dativeśaṅkarālayāya śaṅkarālayābhyām śaṅkarālayebhyaḥ
Ablativeśaṅkarālayāt śaṅkarālayābhyām śaṅkarālayebhyaḥ
Genitiveśaṅkarālayasya śaṅkarālayayoḥ śaṅkarālayānām
Locativeśaṅkarālaye śaṅkarālayayoḥ śaṅkarālayeṣu

Compound śaṅkarālaya -

Adverb -śaṅkarālayam -śaṅkarālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria