Declension table of ?śaṅkarābharaṇa

Deva

MasculineSingularDualPlural
Nominativeśaṅkarābharaṇaḥ śaṅkarābharaṇau śaṅkarābharaṇāḥ
Vocativeśaṅkarābharaṇa śaṅkarābharaṇau śaṅkarābharaṇāḥ
Accusativeśaṅkarābharaṇam śaṅkarābharaṇau śaṅkarābharaṇān
Instrumentalśaṅkarābharaṇena śaṅkarābharaṇābhyām śaṅkarābharaṇaiḥ śaṅkarābharaṇebhiḥ
Dativeśaṅkarābharaṇāya śaṅkarābharaṇābhyām śaṅkarābharaṇebhyaḥ
Ablativeśaṅkarābharaṇāt śaṅkarābharaṇābhyām śaṅkarābharaṇebhyaḥ
Genitiveśaṅkarābharaṇasya śaṅkarābharaṇayoḥ śaṅkarābharaṇānām
Locativeśaṅkarābharaṇe śaṅkarābharaṇayoḥ śaṅkarābharaṇeṣu

Compound śaṅkarābharaṇa -

Adverb -śaṅkarābharaṇam -śaṅkarābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria