Declension table of śaṅkara

Deva

MasculineSingularDualPlural
Nominativeśaṅkaraḥ śaṅkarau śaṅkarāḥ
Vocativeśaṅkara śaṅkarau śaṅkarāḥ
Accusativeśaṅkaram śaṅkarau śaṅkarān
Instrumentalśaṅkareṇa śaṅkarābhyām śaṅkaraiḥ śaṅkarebhiḥ
Dativeśaṅkarāya śaṅkarābhyām śaṅkarebhyaḥ
Ablativeśaṅkarāt śaṅkarābhyām śaṅkarebhyaḥ
Genitiveśaṅkarasya śaṅkarayoḥ śaṅkarāṇām
Locativeśaṅkare śaṅkarayoḥ śaṅkareṣu

Compound śaṅkara -

Adverb -śaṅkaram -śaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria