Declension table of ?śaṅgu

Deva

NeuterSingularDualPlural
Nominativeśaṅgu śaṅgunī śaṅgūni
Vocativeśaṅgu śaṅgunī śaṅgūni
Accusativeśaṅgu śaṅgunī śaṅgūni
Instrumentalśaṅgunā śaṅgubhyām śaṅgubhiḥ
Dativeśaṅgune śaṅgubhyām śaṅgubhyaḥ
Ablativeśaṅgunaḥ śaṅgubhyām śaṅgubhyaḥ
Genitiveśaṅgunaḥ śaṅgunoḥ śaṅgūnām
Locativeśaṅguni śaṅgunoḥ śaṅguṣu

Compound śaṅgu -

Adverb -śaṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria