Declension table of ?śaṅgu

Deva

MasculineSingularDualPlural
Nominativeśaṅguḥ śaṅgū śaṅgavaḥ
Vocativeśaṅgo śaṅgū śaṅgavaḥ
Accusativeśaṅgum śaṅgū śaṅgūn
Instrumentalśaṅgunā śaṅgubhyām śaṅgubhiḥ
Dativeśaṅgave śaṅgubhyām śaṅgubhyaḥ
Ablativeśaṅgoḥ śaṅgubhyām śaṅgubhyaḥ
Genitiveśaṅgoḥ śaṅgvoḥ śaṅgūnām
Locativeśaṅgau śaṅgvoḥ śaṅguṣu

Compound śaṅgu -

Adverb -śaṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria