Declension table of ?śaṅgayī

Deva

FeminineSingularDualPlural
Nominativeśaṅgayī śaṅgayyau śaṅgayyaḥ
Vocativeśaṅgayi śaṅgayyau śaṅgayyaḥ
Accusativeśaṅgayīm śaṅgayyau śaṅgayīḥ
Instrumentalśaṅgayyā śaṅgayībhyām śaṅgayībhiḥ
Dativeśaṅgayyai śaṅgayībhyām śaṅgayībhyaḥ
Ablativeśaṅgayyāḥ śaṅgayībhyām śaṅgayībhyaḥ
Genitiveśaṅgayyāḥ śaṅgayyoḥ śaṅgayīnām
Locativeśaṅgayyām śaṅgayyoḥ śaṅgayīṣu

Compound śaṅgayi - śaṅgayī -

Adverb -śaṅgayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria