Declension table of ?śaṅga

Deva

MasculineSingularDualPlural
Nominativeśaṅgaḥ śaṅgau śaṅgāḥ
Vocativeśaṅga śaṅgau śaṅgāḥ
Accusativeśaṅgam śaṅgau śaṅgān
Instrumentalśaṅgena śaṅgābhyām śaṅgaiḥ śaṅgebhiḥ
Dativeśaṅgāya śaṅgābhyām śaṅgebhyaḥ
Ablativeśaṅgāt śaṅgābhyām śaṅgebhyaḥ
Genitiveśaṅgasya śaṅgayoḥ śaṅgānām
Locativeśaṅge śaṅgayoḥ śaṅgeṣu

Compound śaṅga -

Adverb -śaṅgam -śaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria