Declension table of ?śṛtoṣṇā

Deva

FeminineSingularDualPlural
Nominativeśṛtoṣṇā śṛtoṣṇe śṛtoṣṇāḥ
Vocativeśṛtoṣṇe śṛtoṣṇe śṛtoṣṇāḥ
Accusativeśṛtoṣṇām śṛtoṣṇe śṛtoṣṇāḥ
Instrumentalśṛtoṣṇayā śṛtoṣṇābhyām śṛtoṣṇābhiḥ
Dativeśṛtoṣṇāyai śṛtoṣṇābhyām śṛtoṣṇābhyaḥ
Ablativeśṛtoṣṇāyāḥ śṛtoṣṇābhyām śṛtoṣṇābhyaḥ
Genitiveśṛtoṣṇāyāḥ śṛtoṣṇayoḥ śṛtoṣṇānām
Locativeśṛtoṣṇāyām śṛtoṣṇayoḥ śṛtoṣṇāsu

Adverb -śṛtoṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria