Declension table of ?śṛtoṣṇa

Deva

MasculineSingularDualPlural
Nominativeśṛtoṣṇaḥ śṛtoṣṇau śṛtoṣṇāḥ
Vocativeśṛtoṣṇa śṛtoṣṇau śṛtoṣṇāḥ
Accusativeśṛtoṣṇam śṛtoṣṇau śṛtoṣṇān
Instrumentalśṛtoṣṇena śṛtoṣṇābhyām śṛtoṣṇaiḥ śṛtoṣṇebhiḥ
Dativeśṛtoṣṇāya śṛtoṣṇābhyām śṛtoṣṇebhyaḥ
Ablativeśṛtoṣṇāt śṛtoṣṇābhyām śṛtoṣṇebhyaḥ
Genitiveśṛtoṣṇasya śṛtoṣṇayoḥ śṛtoṣṇānām
Locativeśṛtoṣṇe śṛtoṣṇayoḥ śṛtoṣṇeṣu

Compound śṛtoṣṇa -

Adverb -śṛtoṣṇam -śṛtoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria