Declension table of ?śṛtaśīta

Deva

NeuterSingularDualPlural
Nominativeśṛtaśītam śṛtaśīte śṛtaśītāni
Vocativeśṛtaśīta śṛtaśīte śṛtaśītāni
Accusativeśṛtaśītam śṛtaśīte śṛtaśītāni
Instrumentalśṛtaśītena śṛtaśītābhyām śṛtaśītaiḥ
Dativeśṛtaśītāya śṛtaśītābhyām śṛtaśītebhyaḥ
Ablativeśṛtaśītāt śṛtaśītābhyām śṛtaśītebhyaḥ
Genitiveśṛtaśītasya śṛtaśītayoḥ śṛtaśītānām
Locativeśṛtaśīte śṛtaśītayoḥ śṛtaśīteṣu

Compound śṛtaśīta -

Adverb -śṛtaśītam -śṛtaśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria