Declension table of ?śṛtatva

Deva

NeuterSingularDualPlural
Nominativeśṛtatvam śṛtatve śṛtatvāni
Vocativeśṛtatva śṛtatve śṛtatvāni
Accusativeśṛtatvam śṛtatve śṛtatvāni
Instrumentalśṛtatvena śṛtatvābhyām śṛtatvaiḥ
Dativeśṛtatvāya śṛtatvābhyām śṛtatvebhyaḥ
Ablativeśṛtatvāt śṛtatvābhyām śṛtatvebhyaḥ
Genitiveśṛtatvasya śṛtatvayoḥ śṛtatvānām
Locativeśṛtatve śṛtatvayoḥ śṛtatveṣu

Compound śṛtatva -

Adverb -śṛtatvam -śṛtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria