Declension table of ?śṛtapākā

Deva

FeminineSingularDualPlural
Nominativeśṛtapākā śṛtapāke śṛtapākāḥ
Vocativeśṛtapāke śṛtapāke śṛtapākāḥ
Accusativeśṛtapākām śṛtapāke śṛtapākāḥ
Instrumentalśṛtapākayā śṛtapākābhyām śṛtapākābhiḥ
Dativeśṛtapākāyai śṛtapākābhyām śṛtapākābhyaḥ
Ablativeśṛtapākāyāḥ śṛtapākābhyām śṛtapākābhyaḥ
Genitiveśṛtapākāyāḥ śṛtapākayoḥ śṛtapākānām
Locativeśṛtapākāyām śṛtapākayoḥ śṛtapākāsu

Adverb -śṛtapākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria