Declension table of ?śṛtapāka

Deva

MasculineSingularDualPlural
Nominativeśṛtapākaḥ śṛtapākau śṛtapākāḥ
Vocativeśṛtapāka śṛtapākau śṛtapākāḥ
Accusativeśṛtapākam śṛtapākau śṛtapākān
Instrumentalśṛtapākena śṛtapākābhyām śṛtapākaiḥ śṛtapākebhiḥ
Dativeśṛtapākāya śṛtapākābhyām śṛtapākebhyaḥ
Ablativeśṛtapākāt śṛtapākābhyām śṛtapākebhyaḥ
Genitiveśṛtapākasya śṛtapākayoḥ śṛtapākānām
Locativeśṛtapāke śṛtapākayoḥ śṛtapākeṣu

Compound śṛtapāka -

Adverb -śṛtapākam -śṛtapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria