Declension table of ?śṛtakāma

Deva

MasculineSingularDualPlural
Nominativeśṛtakāmaḥ śṛtakāmau śṛtakāmāḥ
Vocativeśṛtakāma śṛtakāmau śṛtakāmāḥ
Accusativeśṛtakāmam śṛtakāmau śṛtakāmān
Instrumentalśṛtakāmena śṛtakāmābhyām śṛtakāmaiḥ śṛtakāmebhiḥ
Dativeśṛtakāmāya śṛtakāmābhyām śṛtakāmebhyaḥ
Ablativeśṛtakāmāt śṛtakāmābhyām śṛtakāmebhyaḥ
Genitiveśṛtakāmasya śṛtakāmayoḥ śṛtakāmānām
Locativeśṛtakāme śṛtakāmayoḥ śṛtakāmeṣu

Compound śṛtakāma -

Adverb -śṛtakāmam -śṛtakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria