Declension table of ?śṛtāvadāna

Deva

NeuterSingularDualPlural
Nominativeśṛtāvadānam śṛtāvadāne śṛtāvadānāni
Vocativeśṛtāvadāna śṛtāvadāne śṛtāvadānāni
Accusativeśṛtāvadānam śṛtāvadāne śṛtāvadānāni
Instrumentalśṛtāvadānena śṛtāvadānābhyām śṛtāvadānaiḥ
Dativeśṛtāvadānāya śṛtāvadānābhyām śṛtāvadānebhyaḥ
Ablativeśṛtāvadānāt śṛtāvadānābhyām śṛtāvadānebhyaḥ
Genitiveśṛtāvadānasya śṛtāvadānayoḥ śṛtāvadānānām
Locativeśṛtāvadāne śṛtāvadānayoḥ śṛtāvadāneṣu

Compound śṛtāvadāna -

Adverb -śṛtāvadānam -śṛtāvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria