Declension table of ?śṛtātaṅkya

Deva

MasculineSingularDualPlural
Nominativeśṛtātaṅkyaḥ śṛtātaṅkyau śṛtātaṅkyāḥ
Vocativeśṛtātaṅkya śṛtātaṅkyau śṛtātaṅkyāḥ
Accusativeśṛtātaṅkyam śṛtātaṅkyau śṛtātaṅkyān
Instrumentalśṛtātaṅkyena śṛtātaṅkyābhyām śṛtātaṅkyaiḥ śṛtātaṅkyebhiḥ
Dativeśṛtātaṅkyāya śṛtātaṅkyābhyām śṛtātaṅkyebhyaḥ
Ablativeśṛtātaṅkyāt śṛtātaṅkyābhyām śṛtātaṅkyebhyaḥ
Genitiveśṛtātaṅkyasya śṛtātaṅkyayoḥ śṛtātaṅkyānām
Locativeśṛtātaṅkye śṛtātaṅkyayoḥ śṛtātaṅkyeṣu

Compound śṛtātaṅkya -

Adverb -śṛtātaṅkyam -śṛtātaṅkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria