Declension table of ?śṛtaṅkartṛ

Deva

NeuterSingularDualPlural
Nominativeśṛtaṅkartṛ śṛtaṅkartṛṇī śṛtaṅkartṝṇi
Vocativeśṛtaṅkartṛ śṛtaṅkartṛṇī śṛtaṅkartṝṇi
Accusativeśṛtaṅkartṛ śṛtaṅkartṛṇī śṛtaṅkartṝṇi
Instrumentalśṛtaṅkartṛṇā śṛtaṅkartṛbhyām śṛtaṅkartṛbhiḥ
Dativeśṛtaṅkartṛṇe śṛtaṅkartṛbhyām śṛtaṅkartṛbhyaḥ
Ablativeśṛtaṅkartṛṇaḥ śṛtaṅkartṛbhyām śṛtaṅkartṛbhyaḥ
Genitiveśṛtaṅkartṛṇaḥ śṛtaṅkartṛṇoḥ śṛtaṅkartṝṇām
Locativeśṛtaṅkartṛṇi śṛtaṅkartṛṇoḥ śṛtaṅkartṛṣu

Compound śṛtaṅkartṛ -

Adverb -śṛtaṅkartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria