Declension table of ?śṛtaṅkāra

Deva

MasculineSingularDualPlural
Nominativeśṛtaṅkāraḥ śṛtaṅkārau śṛtaṅkārāḥ
Vocativeśṛtaṅkāra śṛtaṅkārau śṛtaṅkārāḥ
Accusativeśṛtaṅkāram śṛtaṅkārau śṛtaṅkārān
Instrumentalśṛtaṅkāreṇa śṛtaṅkārābhyām śṛtaṅkāraiḥ śṛtaṅkārebhiḥ
Dativeśṛtaṅkārāya śṛtaṅkārābhyām śṛtaṅkārebhyaḥ
Ablativeśṛtaṅkārāt śṛtaṅkārābhyām śṛtaṅkārebhyaḥ
Genitiveśṛtaṅkārasya śṛtaṅkārayoḥ śṛtaṅkārāṇām
Locativeśṛtaṅkāre śṛtaṅkārayoḥ śṛtaṅkāreṣu

Compound śṛtaṅkāra -

Adverb -śṛtaṅkāram -śṛtaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria