Declension table of ?śṛtaṅkṛtya

Deva

NeuterSingularDualPlural
Nominativeśṛtaṅkṛtyam śṛtaṅkṛtye śṛtaṅkṛtyāni
Vocativeśṛtaṅkṛtya śṛtaṅkṛtye śṛtaṅkṛtyāni
Accusativeśṛtaṅkṛtyam śṛtaṅkṛtye śṛtaṅkṛtyāni
Instrumentalśṛtaṅkṛtyena śṛtaṅkṛtyābhyām śṛtaṅkṛtyaiḥ
Dativeśṛtaṅkṛtyāya śṛtaṅkṛtyābhyām śṛtaṅkṛtyebhyaḥ
Ablativeśṛtaṅkṛtyāt śṛtaṅkṛtyābhyām śṛtaṅkṛtyebhyaḥ
Genitiveśṛtaṅkṛtyasya śṛtaṅkṛtyayoḥ śṛtaṅkṛtyānām
Locativeśṛtaṅkṛtye śṛtaṅkṛtyayoḥ śṛtaṅkṛtyeṣu

Compound śṛtaṅkṛtya -

Adverb -śṛtaṅkṛtyam -śṛtaṅkṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria