Declension table of ?śṛtaṅkṛtya

Deva

MasculineSingularDualPlural
Nominativeśṛtaṅkṛtyaḥ śṛtaṅkṛtyau śṛtaṅkṛtyāḥ
Vocativeśṛtaṅkṛtya śṛtaṅkṛtyau śṛtaṅkṛtyāḥ
Accusativeśṛtaṅkṛtyam śṛtaṅkṛtyau śṛtaṅkṛtyān
Instrumentalśṛtaṅkṛtyena śṛtaṅkṛtyābhyām śṛtaṅkṛtyaiḥ śṛtaṅkṛtyebhiḥ
Dativeśṛtaṅkṛtyāya śṛtaṅkṛtyābhyām śṛtaṅkṛtyebhyaḥ
Ablativeśṛtaṅkṛtyāt śṛtaṅkṛtyābhyām śṛtaṅkṛtyebhyaḥ
Genitiveśṛtaṅkṛtyasya śṛtaṅkṛtyayoḥ śṛtaṅkṛtyānām
Locativeśṛtaṅkṛtye śṛtaṅkṛtyayoḥ śṛtaṅkṛtyeṣu

Compound śṛtaṅkṛtya -

Adverb -śṛtaṅkṛtyam -śṛtaṅkṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria