Declension table of ?śṛtaṅkṛtā

Deva

FeminineSingularDualPlural
Nominativeśṛtaṅkṛtā śṛtaṅkṛte śṛtaṅkṛtāḥ
Vocativeśṛtaṅkṛte śṛtaṅkṛte śṛtaṅkṛtāḥ
Accusativeśṛtaṅkṛtām śṛtaṅkṛte śṛtaṅkṛtāḥ
Instrumentalśṛtaṅkṛtayā śṛtaṅkṛtābhyām śṛtaṅkṛtābhiḥ
Dativeśṛtaṅkṛtāyai śṛtaṅkṛtābhyām śṛtaṅkṛtābhyaḥ
Ablativeśṛtaṅkṛtāyāḥ śṛtaṅkṛtābhyām śṛtaṅkṛtābhyaḥ
Genitiveśṛtaṅkṛtāyāḥ śṛtaṅkṛtayoḥ śṛtaṅkṛtānām
Locativeśṛtaṅkṛtāyām śṛtaṅkṛtayoḥ śṛtaṅkṛtāsu

Adverb -śṛtaṅkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria