Declension table of ?śṛtaṅkṛta

Deva

NeuterSingularDualPlural
Nominativeśṛtaṅkṛtam śṛtaṅkṛte śṛtaṅkṛtāni
Vocativeśṛtaṅkṛta śṛtaṅkṛte śṛtaṅkṛtāni
Accusativeśṛtaṅkṛtam śṛtaṅkṛte śṛtaṅkṛtāni
Instrumentalśṛtaṅkṛtena śṛtaṅkṛtābhyām śṛtaṅkṛtaiḥ
Dativeśṛtaṅkṛtāya śṛtaṅkṛtābhyām śṛtaṅkṛtebhyaḥ
Ablativeśṛtaṅkṛtāt śṛtaṅkṛtābhyām śṛtaṅkṛtebhyaḥ
Genitiveśṛtaṅkṛtasya śṛtaṅkṛtayoḥ śṛtaṅkṛtānām
Locativeśṛtaṅkṛte śṛtaṅkṛtayoḥ śṛtaṅkṛteṣu

Compound śṛtaṅkṛta -

Adverb -śṛtaṅkṛtam -śṛtaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria